鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
śukladaṃṣṭraḥ śukladaṃṣṭraḥ [Mvyt: 323] 【中文】牙白

śuklapakṣaḥ śuklapakṣaḥ [Mvyt: 8275] 【中文】上半月

śuklavidarśanābhūmiḥ śuklavidarśanābhūmiḥ [Mvyt: 1141] 【中文】白骨觀地

śuklodanaḥ śuklodanaḥ [Mvyt: 3600] 【中文】白飯王

śukravisṛṣṭiḥ śukravisṛṣṭiḥ [Mvyt: 8369] 【中文】故出精

śukraḥ śukraḥ [Mvyt: 3182] 【中文】金星

śuktikā śuktikā [Mvyt: 5993] 【中文】蛤蜊,海巴

śuktiḥ śuktiḥ [Mvyt: 9015] 【中文】蚌,海巴

śulkaḥ śulkaḥ [Mvyt: 9361] 【中文】稅,抽分

śulukaḥ. sulukaḥ śulukaḥ. sulukaḥ [Mvyt: 5713] 【中文】鹽

śuśrūṣamāṇaḥ śuśrūṣamāṇaḥ [Mvyt: 2424] 【中文】敬信,欲聽

śuśrūṣamāṇeṣu samacittatā śuśrūṣamāṇeṣu samacittatā [Mvyt: 188] 【中文】諸弟子眾一向恭敬能正受行如來緣之不生歡喜捨而安住正念正知

śuśrūṣamāṇāśuśrūṣamāṇeṣu samac śuśrūṣamāṇāśuśrūṣamāṇeṣu samacittatā [Mvyt: 190] 【中文】不敬不正受行如來緣之不生歡慼捨而安住正念正知

śuṇṭhī śuṇṭhī [Mvyt: 5710] 【中文】乾薑

śuṇṭhī śuṇṭhī [Mvyt: 5793] 【中文】薑

śvabhram (svabhram) śvabhram (svabhram) [Mvyt: 5261] 【中文】嶮峻,黑溝

śvamukhaḥ śvamukhaḥ [Mvyt: 8894] 【中文】如狗面

śvasā śvasā [Mvyt: 3894] 【中文】岳母

śvaśrururakṣitā śvaśrururakṣitā [Mvyt: 9460] 【中文】丈母護,丈母相護

śvaśurakṣitā (śvaśrurarakṣitā) śvaśurakṣitā (śvaśrurarakṣitā) [Mvyt: 9459] 【中文】丈夫護,丈夫相護

śvaśuraḥ (śvacūraḥ) śvaśuraḥ (śvacūraḥ) [Mvyt: 3893] 【中文】岳父

śvaśīrṣaḥ śvaśīrṣaḥ [Mvyt: 8821] 【中文】頭如狗者,如狗頭者

śveluḥ (śvailuḥ) śveluḥ (śvailuḥ) [Mvyt: 7891] 【中文】窣步囉

śvetakaḥ śvetakaḥ [Mvyt: 3326] 【中文】白色

śvitram śvitram [Mvyt: 9546] 【中文】癬

śvānaḥ (śvan) śvānaḥ (śvan) [Mvyt: 4910] 【中文】狗,犬

śvāpadaḥ śvāpadaḥ [Mvyt: 4775] 【中文】獸,猛獸

śvāsaviṣaḥ śvāsaviṣaḥ [Mvyt: 5225] 【中文】氣毒

śvāsaḥ śvāsaḥ [Mvyt: 9505] 【中文】喘氣,氣不順

śyenaḥ (sainaḥ) śyenaḥ (sainaḥ) [Mvyt: 4903] 【中文】兔鶻

śyāmam śyāmam [Mvyt: 2088] 【中文】青黑

śyāmikā śyāmikā [Mvyt: 7015] 【中文】銹

śyāmākam śyāmākam [Mvyt: 5667] 【中文】野穀,野芝麻

śābdaṃ (śabdam) śābdaṃ (śabdam) [Mvyt: 4592] 【中文】聲

śābdikaḥ śābdikaḥ [Mvyt: 6720] 【中文】聲論者

śākavāṭikā (sākhāvāṭikā. śākhā śākavāṭikā (sākhāvāṭikā. śākhāvāṭikā) [Mvyt: 5596] 【中文】菜園,草園

śākuntikaḥ śākuntikaḥ [Mvyt: 3757] 【中文】捕禽者

śākyabuddhiḥ śākyabuddhiḥ [Mvyt: 3489] 【中文】釋迦意

śākyamitraḥ śākyamitraḥ [Mvyt: 3503] 【中文】釋迦親友,釋迦善逝

śākyamuniḥ śākyamuniḥ [Mvyt: 94] 【中文】釋迦牟尼

śākyapuṅgavaḥ śākyapuṅgavaḥ [Mvyt: 27] 【中文】釋子尊

śākyasiṃhaḥ śākyasiṃhaḥ [Mvyt: 50] 【中文】釋師子

śālasucitraḥ śālasucitraḥ [Mvyt: 3442] 【中文】妙極綵

śālistambakam śālistambakam [Mvyt: 1402] 【中文】佛說稻芉經,佛說稻稈經

śālivanam śālivanam [Mvyt: 4220] 【中文】稻林

śāliḥ śāliḥ [Mvyt: 5656] 【中文】稻,粳米

śālukam śālukam [Mvyt: 6246] 【中文】優婆羅花根

śālāpiṇḍaḥ (lālāpiṇḍaḥ) śālāpiṇḍaḥ (lālāpiṇḍaḥ) [Mvyt: 5608] 【中文】圈料

śālūkaḥ śālūkaḥ [Mvyt: 4523] 【中文】優波羅

śāntam śāntam [Mvyt: 5044] 【中文】柔善

śāntapāpaḥ śāntapāpaḥ [Mvyt: 55] 【中文】息罪,消罪業

śāntarakṣitaḥ śāntarakṣitaḥ [Mvyt: 3492] 【中文】寂護

śāntaḥ śāntaḥ [Mvyt: 1199] 【中文】靜

śāntikam śāntikam [Mvyt: 4241] 【中文】息災

śāradaḥ (śaradaḥ) śāradaḥ (śaradaḥ) [Mvyt: 8256] 【中文】秋

śārdūlaḥ śārdūlaḥ [Mvyt: 4777] 【中文】虎

śārikaḥ śārikaḥ [Mvyt: 4887] 【中文】黃鸝,鷲鷺,春鸚

śāriputraḥ śāriputraḥ [Mvyt: 1032] 【中文】舍利弗,舍利子

śāsanam śāsanam [Mvyt: 1434] 【中文】經,傳

śāstram śāstram [Mvyt: 1443] 【中文】傳,論

分页:首页 149 150 151 152 153 154 155 156 157 158 上一页 下一页 尾页