鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
idaṃ punar agram asaṅga jñānam idaṃ punar agram asaṅga jñānam utsṛjya viśiṣṭaparinirvāṇatām (viśiṣṭaparinirvāṇārtham)sattvā hīnayānaṃ prārthayante yad idam śrāvakapratyekabuddhayānaṃ tebhya uttaramatiṃ rocayisyāmītī yad idaṃ buddhajñānādhy [Mvyt: 186] 【中文】世間有情棄捨最上無著妙智殊勝涅槃樂求聲聞緣覺下乘涅槃為令彼等愛樂廣大趣求佛智是故如來發起大悲

idaṃ tavedaṃ mameti idaṃ tavedaṃ mameti [Mvyt: 6739] 【中文】此是你的這是我的

idānīm idānīm [Mvyt: 8299] 【中文】近來,如今

iha iha [Mvyt: 5400] 【中文】此上,如彼

iha janma iha janma [Mvyt: 2977] 【中文】此世,今世

ihaparatrākārāṇi ihaparatrākārāṇi [Mvyt: 2973] 【中文】今世後世過世名目

ihatra ihatra [Mvyt: 2975] 【中文】此世

ikṣuvanam ikṣuvanam [Mvyt: 4219] 【中文】甘蔗林

ikṣuḥ ikṣuḥ [Mvyt: 5695] 【中文】甘蔗,豆菜

ikṣvākukulanandanaḥ ikṣvākukulanandanaḥ [Mvyt: 79] 【中文】甘蔗王種喜

ikṣvākur nāma rājā ikṣvākur nāma rājā [Mvyt: 3596] 【中文】甘蔗王

imamarthavaśaṃ saṃpaśyamānaḥ imamarthavaśaṃ saṃpaśyamānaḥ [Mvyt: 6685] 【中文】等見此義勢

ime ime [Mvyt: 5419] 【中文】這等,怎麼

imāvapi candrasūryau evammahar imāvapi candrasūryau evammaharddhikau evaṃ mahānubhāvau evaṃ mahaujaskau pāṇinā parāmṛṣati parimārjayati [Mvyt: 227] 【中文】日月神通威德如此者能手執而遊

indhanam indhanam [Mvyt: 4345] 【中文】柴木

indracāpam indracāpam [Mvyt: 4391] 【中文】露綵

indradhvajaḥ indradhvajaḥ [Mvyt: 3363] 【中文】自在幢

indragopaḥ indragopaḥ [Mvyt: 4867] 【中文】瓢蟲

indrahastaḥ (indrahastā) indrahastaḥ (indrahastā) [Mvyt: 5823] 【中文】仙人掌

indrajālam indrajālam [Mvyt: 2828] 【中文】幻化

indraketur nāma samādhiḥ indraketur nāma samādhiḥ [Mvyt: 531] 【中文】根頂禪定

indrakīlaḥ indrakīlaḥ [Mvyt: 5582] 【中文】台座門限

indranīlakarkaṭikā indranīlakarkaṭikā [Mvyt: 6244] 【中文】蕊心青鴉鶻

indranīlam indranīlam [Mvyt: 5944] 【中文】帝釋青

indrasenaḥ indrasenaḥ [Mvyt: 3310] 【中文】主部

indrayaṣṭiḥ indrayaṣṭiḥ [Mvyt: 3358] 【中文】主供樹,大樹,根供樹

indraśailaguhā indraśailaguhā [Mvyt: 4124] 【中文】帝釋窟,因陀羅勢羅寠訶

indraḥ indraḥ [Mvyt: 3154] 【中文】天主,因陀邏

indraḥ indraḥ [Mvyt: 8022] 【中文】印達羅

indriyavaikalyam indriyavaikalyam [Mvyt: 2304] 【中文】根缺

indriyavaimātratā indriyavaimātratā [Mvyt: 1256] 【中文】根機次第

indriyavarāvarajñānabalam indriyavarāvarajñānabalam [Mvyt: 124] 【中文】根上下智力

indriyārthasaṃnikarṣotpannajñā indriyārthasaṃnikarṣotpannajñānam pratyakṣam [Mvyt: 4543] 【中文】根與境和合所生智為現量

indrāyudhaśikhī indrāyudhaśikhī [Mvyt: 3356] 【中文】虹髻,具頂

itaretarābhāvaḥ itaretarābhāvaḥ [Mvyt: 4590] 【中文】更互無

itaretarāntarbhāvaḥ itaretarāntarbhāvaḥ [Mvyt: 6560] 【中文】一收入一中

iti hi tallakṣaṇagaṇanayā sume iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakriyayā parikṣayaṃ (iti hi tallakṣaṇagaṇanayā sumeruparvatarājo lakṣanikṣepakṛyapā parikṣayaṃ) [Mvyt: 7978] 【中文】若有解此數者即能算知一須彌山微塵數量

itihāsakam itihāsakam [Mvyt: 4971] 【中文】古事,古出

itihāsaḥ itihāsaḥ [Mvyt: 7130] 【中文】如是所說

itivṛttakam itivṛttakam [Mvyt: 1274] 【中文】本事

itvaram(itvāraḥ) itvaram(itvāraḥ) [Mvyt: 2699] 【中文】下賤,惡

iyam iyam [Mvyt: 5475] 【中文】此處

iyaṃ duḥkhanirodhagāminīpratip iyaṃ duḥkhanirodhagāminīpratipat [Mvyt: 1314] 【中文】此苦滅聖諦

iñjitam iñjitam [Mvyt: 7218] 【中文】動

iśādhāraḥ iśādhāraḥ [Mvyt: 3333] 【中文】執犂,執箭

iṅgitajñaḥ iṅgitajñaḥ [Mvyt: 2382] 【中文】舉略即悟

iṣikā māpitā bhavanti iṣikā māpitā bhavanti [Mvyt: 7048] 【中文】立記

iṣukṣepaḥ iṣukṣepaḥ [Mvyt: 5348] 【中文】射箭

iṣvastrācāryaḥ iṣvastrācāryaḥ [Mvyt: 4985] 【中文】射師,射箭師

iṣvastrācāryaḥ iṣvastrācāryaḥ [Mvyt: 3744] 【中文】射師

iṣṭakaḥ iṣṭakaḥ [Mvyt: 6770] 【中文】磚

iṣṭaḥ iṣṭaḥ [Mvyt: 6576] 【中文】可愛

iṣṭiḥ iṣṭiḥ [Mvyt: 5064] 【中文】祭祠

iṭṭā iṭṭā [Mvyt: 7982] 【中文】伊吒

jagatīṃdharaḥ jagatīṃdharaḥ [Mvyt: 728] 【中文】持有情

jaghanam jaghanam [Mvyt: 4000] 【中文】腰

jahāti jahāti [Mvyt: 2560] 【中文】拋棄

jaladhiḥ jaladhiḥ [Mvyt: 4163] 【中文】持水

jalajam jalajam [Mvyt: 6142] 【中文】蓮花,水生

jalanidhiḥ jalanidhiḥ [Mvyt: 4165] 【中文】水藏

分页:首页 41 42 43 44 45 46 47 48 49 50 上一页 下一页 尾页