鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti / 為受觸樂以生支入大小便道及口 為受觸樂以生支入大小便道及口 [Mvyt: 9227] 【中文】為受觸樂以生支入大小便道及口

上一个 查看全部 下一个

為受觸樂以生支入大小便道及口 為受觸樂以生支入大小便道及口 [Mvyt: 9227] 【中文】為受觸樂以生支入大小便道及口

【梵文】प्रस्रावणकरणे प्रस्रावनकरणस्य मुखे वर्चोमार्गे वा (प्रस्रावणकरणे प्रस्रावनकरणस्य मुखे वर्चोमर्ग पा)

【藏文】ཟག་བྱེད་དུ་ཟག་བྱེད་དམ་ཁའམ་བཤང་བའི་ལམ་དུ་

【梵文转写】prasrāvaṇakaraṇe prasrāvanakaraṇasya mukhe varcomārge vā (prasrāvaṇakaraṇe prasrāvanakaraṇasya mukhe varcomarga pā)

【藏文转写】zag byed du zag byed dam kha'am bshang ba'i lam du